Declension table of saṅghaṭṭa

Deva

MasculineSingularDualPlural
Nominativesaṅghaṭṭaḥ saṅghaṭṭau saṅghaṭṭāḥ
Vocativesaṅghaṭṭa saṅghaṭṭau saṅghaṭṭāḥ
Accusativesaṅghaṭṭam saṅghaṭṭau saṅghaṭṭān
Instrumentalsaṅghaṭṭena saṅghaṭṭābhyām saṅghaṭṭaiḥ saṅghaṭṭebhiḥ
Dativesaṅghaṭṭāya saṅghaṭṭābhyām saṅghaṭṭebhyaḥ
Ablativesaṅghaṭṭāt saṅghaṭṭābhyām saṅghaṭṭebhyaḥ
Genitivesaṅghaṭṭasya saṅghaṭṭayoḥ saṅghaṭṭānām
Locativesaṅghaṭṭe saṅghaṭṭayoḥ saṅghaṭṭeṣu

Compound saṅghaṭṭa -

Adverb -saṅghaṭṭam -saṅghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria