Declension table of ?saṅgavinī

Deva

FeminineSingularDualPlural
Nominativesaṅgavinī saṅgavinyau saṅgavinyaḥ
Vocativesaṅgavini saṅgavinyau saṅgavinyaḥ
Accusativesaṅgavinīm saṅgavinyau saṅgavinīḥ
Instrumentalsaṅgavinyā saṅgavinībhyām saṅgavinībhiḥ
Dativesaṅgavinyai saṅgavinībhyām saṅgavinībhyaḥ
Ablativesaṅgavinyāḥ saṅgavinībhyām saṅgavinībhyaḥ
Genitivesaṅgavinyāḥ saṅgavinyoḥ saṅgavinīnām
Locativesaṅgavinyām saṅgavinyoḥ saṅgavinīṣu

Compound saṅgavini - saṅgavinī -

Adverb -saṅgavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria