Declension table of ?saṅgavavelā

Deva

FeminineSingularDualPlural
Nominativesaṅgavavelā saṅgavavele saṅgavavelāḥ
Vocativesaṅgavavele saṅgavavele saṅgavavelāḥ
Accusativesaṅgavavelām saṅgavavele saṅgavavelāḥ
Instrumentalsaṅgavavelayā saṅgavavelābhyām saṅgavavelābhiḥ
Dativesaṅgavavelāyai saṅgavavelābhyām saṅgavavelābhyaḥ
Ablativesaṅgavavelāyāḥ saṅgavavelābhyām saṅgavavelābhyaḥ
Genitivesaṅgavavelāyāḥ saṅgavavelayoḥ saṅgavavelānām
Locativesaṅgavavelāyām saṅgavavelayoḥ saṅgavavelāsu

Adverb -saṅgavavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria