Declension table of ?saṅgavakāla

Deva

MasculineSingularDualPlural
Nominativesaṅgavakālaḥ saṅgavakālau saṅgavakālāḥ
Vocativesaṅgavakāla saṅgavakālau saṅgavakālāḥ
Accusativesaṅgavakālam saṅgavakālau saṅgavakālān
Instrumentalsaṅgavakālena saṅgavakālābhyām saṅgavakālaiḥ saṅgavakālebhiḥ
Dativesaṅgavakālāya saṅgavakālābhyām saṅgavakālebhyaḥ
Ablativesaṅgavakālāt saṅgavakālābhyām saṅgavakālebhyaḥ
Genitivesaṅgavakālasya saṅgavakālayoḥ saṅgavakālānām
Locativesaṅgavakāle saṅgavakālayoḥ saṅgavakāleṣu

Compound saṅgavakāla -

Adverb -saṅgavakālam -saṅgavakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria