Declension table of saṅgava

Deva

MasculineSingularDualPlural
Nominativesaṅgavaḥ saṅgavau saṅgavāḥ
Vocativesaṅgava saṅgavau saṅgavāḥ
Accusativesaṅgavam saṅgavau saṅgavān
Instrumentalsaṅgavena saṅgavābhyām saṅgavaiḥ saṅgavebhiḥ
Dativesaṅgavāya saṅgavābhyām saṅgavebhyaḥ
Ablativesaṅgavāt saṅgavābhyām saṅgavebhyaḥ
Genitivesaṅgavasya saṅgavayoḥ saṅgavānām
Locativesaṅgave saṅgavayoḥ saṅgaveṣu

Compound saṅgava -

Adverb -saṅgavam -saṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria