Declension table of ?saṅgatiprakāśa

Deva

MasculineSingularDualPlural
Nominativesaṅgatiprakāśaḥ saṅgatiprakāśau saṅgatiprakāśāḥ
Vocativesaṅgatiprakāśa saṅgatiprakāśau saṅgatiprakāśāḥ
Accusativesaṅgatiprakāśam saṅgatiprakāśau saṅgatiprakāśān
Instrumentalsaṅgatiprakāśena saṅgatiprakāśābhyām saṅgatiprakāśaiḥ saṅgatiprakāśebhiḥ
Dativesaṅgatiprakāśāya saṅgatiprakāśābhyām saṅgatiprakāśebhyaḥ
Ablativesaṅgatiprakāśāt saṅgatiprakāśābhyām saṅgatiprakāśebhyaḥ
Genitivesaṅgatiprakāśasya saṅgatiprakāśayoḥ saṅgatiprakāśānām
Locativesaṅgatiprakāśe saṅgatiprakāśayoḥ saṅgatiprakāśeṣu

Compound saṅgatiprakāśa -

Adverb -saṅgatiprakāśam -saṅgatiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria