Declension table of ?saṅgatin

Deva

MasculineSingularDualPlural
Nominativesaṅgatī saṅgatinau saṅgatinaḥ
Vocativesaṅgatin saṅgatinau saṅgatinaḥ
Accusativesaṅgatinam saṅgatinau saṅgatinaḥ
Instrumentalsaṅgatinā saṅgatibhyām saṅgatibhiḥ
Dativesaṅgatine saṅgatibhyām saṅgatibhyaḥ
Ablativesaṅgatinaḥ saṅgatibhyām saṅgatibhyaḥ
Genitivesaṅgatinaḥ saṅgatinoḥ saṅgatinām
Locativesaṅgatini saṅgatinoḥ saṅgatiṣu

Compound saṅgati -

Adverb -saṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria