Declension table of ?saṅgatimālā

Deva

FeminineSingularDualPlural
Nominativesaṅgatimālā saṅgatimāle saṅgatimālāḥ
Vocativesaṅgatimāle saṅgatimāle saṅgatimālāḥ
Accusativesaṅgatimālām saṅgatimāle saṅgatimālāḥ
Instrumentalsaṅgatimālayā saṅgatimālābhyām saṅgatimālābhiḥ
Dativesaṅgatimālāyai saṅgatimālābhyām saṅgatimālābhyaḥ
Ablativesaṅgatimālāyāḥ saṅgatimālābhyām saṅgatimālābhyaḥ
Genitivesaṅgatimālāyāḥ saṅgatimālayoḥ saṅgatimālānām
Locativesaṅgatimālāyām saṅgatimālayoḥ saṅgatimālāsu

Adverb -saṅgatimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria