Declension table of ?saṅgatilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgatilakṣaṇam saṅgatilakṣaṇe saṅgatilakṣaṇāni
Vocativesaṅgatilakṣaṇa saṅgatilakṣaṇe saṅgatilakṣaṇāni
Accusativesaṅgatilakṣaṇam saṅgatilakṣaṇe saṅgatilakṣaṇāni
Instrumentalsaṅgatilakṣaṇena saṅgatilakṣaṇābhyām saṅgatilakṣaṇaiḥ
Dativesaṅgatilakṣaṇāya saṅgatilakṣaṇābhyām saṅgatilakṣaṇebhyaḥ
Ablativesaṅgatilakṣaṇāt saṅgatilakṣaṇābhyām saṅgatilakṣaṇebhyaḥ
Genitivesaṅgatilakṣaṇasya saṅgatilakṣaṇayoḥ saṅgatilakṣaṇānām
Locativesaṅgatilakṣaṇe saṅgatilakṣaṇayoḥ saṅgatilakṣaṇeṣu

Compound saṅgatilakṣaṇa -

Adverb -saṅgatilakṣaṇam -saṅgatilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria