Declension table of ?saṅgatagātra

Deva

NeuterSingularDualPlural
Nominativesaṅgatagātram saṅgatagātre saṅgatagātrāṇi
Vocativesaṅgatagātra saṅgatagātre saṅgatagātrāṇi
Accusativesaṅgatagātram saṅgatagātre saṅgatagātrāṇi
Instrumentalsaṅgatagātreṇa saṅgatagātrābhyām saṅgatagātraiḥ
Dativesaṅgatagātrāya saṅgatagātrābhyām saṅgatagātrebhyaḥ
Ablativesaṅgatagātrāt saṅgatagātrābhyām saṅgatagātrebhyaḥ
Genitivesaṅgatagātrasya saṅgatagātrayoḥ saṅgatagātrāṇām
Locativesaṅgatagātre saṅgatagātrayoḥ saṅgatagātreṣu

Compound saṅgatagātra -

Adverb -saṅgatagātram -saṅgatagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria