Declension table of saṅgatārtha

Deva

NeuterSingularDualPlural
Nominativesaṅgatārtham saṅgatārthe saṅgatārthāni
Vocativesaṅgatārtha saṅgatārthe saṅgatārthāni
Accusativesaṅgatārtham saṅgatārthe saṅgatārthāni
Instrumentalsaṅgatārthena saṅgatārthābhyām saṅgatārthaiḥ
Dativesaṅgatārthāya saṅgatārthābhyām saṅgatārthebhyaḥ
Ablativesaṅgatārthāt saṅgatārthābhyām saṅgatārthebhyaḥ
Genitivesaṅgatārthasya saṅgatārthayoḥ saṅgatārthānām
Locativesaṅgatārthe saṅgatārthayoḥ saṅgatārtheṣu

Compound saṅgatārtha -

Adverb -saṅgatārtham -saṅgatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria