Declension table of ?saṅgarastha

Deva

NeuterSingularDualPlural
Nominativesaṅgarastham saṅgarasthe saṅgarasthāni
Vocativesaṅgarastha saṅgarasthe saṅgarasthāni
Accusativesaṅgarastham saṅgarasthe saṅgarasthāni
Instrumentalsaṅgarasthena saṅgarasthābhyām saṅgarasthaiḥ
Dativesaṅgarasthāya saṅgarasthābhyām saṅgarasthebhyaḥ
Ablativesaṅgarasthāt saṅgarasthābhyām saṅgarasthebhyaḥ
Genitivesaṅgarasthasya saṅgarasthayoḥ saṅgarasthānām
Locativesaṅgarasthe saṅgarasthayoḥ saṅgarastheṣu

Compound saṅgarastha -

Adverb -saṅgarastham -saṅgarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria