Declension table of ?saṅgarastha

Deva

MasculineSingularDualPlural
Nominativesaṅgarasthaḥ saṅgarasthau saṅgarasthāḥ
Vocativesaṅgarastha saṅgarasthau saṅgarasthāḥ
Accusativesaṅgarastham saṅgarasthau saṅgarasthān
Instrumentalsaṅgarasthena saṅgarasthābhyām saṅgarasthaiḥ saṅgarasthebhiḥ
Dativesaṅgarasthāya saṅgarasthābhyām saṅgarasthebhyaḥ
Ablativesaṅgarasthāt saṅgarasthābhyām saṅgarasthebhyaḥ
Genitivesaṅgarasthasya saṅgarasthayoḥ saṅgarasthānām
Locativesaṅgarasthe saṅgarasthayoḥ saṅgarastheṣu

Compound saṅgarastha -

Adverb -saṅgarastham -saṅgarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria