Declension table of ?saṅgara

Deva

NeuterSingularDualPlural
Nominativesaṅgaram saṅgare saṅgarāṇi
Vocativesaṅgara saṅgare saṅgarāṇi
Accusativesaṅgaram saṅgare saṅgarāṇi
Instrumentalsaṅgareṇa saṅgarābhyām saṅgaraiḥ
Dativesaṅgarāya saṅgarābhyām saṅgarebhyaḥ
Ablativesaṅgarāt saṅgarābhyām saṅgarebhyaḥ
Genitivesaṅgarasya saṅgarayoḥ saṅgarāṇām
Locativesaṅgare saṅgarayoḥ saṅgareṣu

Compound saṅgara -

Adverb -saṅgaram -saṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria