Declension table of ?saṅgara

Deva

MasculineSingularDualPlural
Nominativesaṅgaraḥ saṅgarau saṅgarāḥ
Vocativesaṅgara saṅgarau saṅgarāḥ
Accusativesaṅgaram saṅgarau saṅgarān
Instrumentalsaṅgareṇa saṅgarābhyām saṅgaraiḥ saṅgarebhiḥ
Dativesaṅgarāya saṅgarābhyām saṅgarebhyaḥ
Ablativesaṅgarāt saṅgarābhyām saṅgarebhyaḥ
Genitivesaṅgarasya saṅgarayoḥ saṅgarāṇām
Locativesaṅgare saṅgarayoḥ saṅgareṣu

Compound saṅgara -

Adverb -saṅgaram -saṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria