Declension table of ?saṅgamitavat

Deva

MasculineSingularDualPlural
Nominativesaṅgamitavān saṅgamitavantau saṅgamitavantaḥ
Vocativesaṅgamitavan saṅgamitavantau saṅgamitavantaḥ
Accusativesaṅgamitavantam saṅgamitavantau saṅgamitavataḥ
Instrumentalsaṅgamitavatā saṅgamitavadbhyām saṅgamitavadbhiḥ
Dativesaṅgamitavate saṅgamitavadbhyām saṅgamitavadbhyaḥ
Ablativesaṅgamitavataḥ saṅgamitavadbhyām saṅgamitavadbhyaḥ
Genitivesaṅgamitavataḥ saṅgamitavatoḥ saṅgamitavatām
Locativesaṅgamitavati saṅgamitavatoḥ saṅgamitavatsu

Compound saṅgamitavat -

Adverb -saṅgamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria