Declension table of ?saṅgamita

Deva

NeuterSingularDualPlural
Nominativesaṅgamitam saṅgamite saṅgamitāni
Vocativesaṅgamita saṅgamite saṅgamitāni
Accusativesaṅgamitam saṅgamite saṅgamitāni
Instrumentalsaṅgamitena saṅgamitābhyām saṅgamitaiḥ
Dativesaṅgamitāya saṅgamitābhyām saṅgamitebhyaḥ
Ablativesaṅgamitāt saṅgamitābhyām saṅgamitebhyaḥ
Genitivesaṅgamitasya saṅgamitayoḥ saṅgamitānām
Locativesaṅgamite saṅgamitayoḥ saṅgamiteṣu

Compound saṅgamita -

Adverb -saṅgamitam -saṅgamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria