Declension table of ?saṅgaminī

Deva

FeminineSingularDualPlural
Nominativesaṅgaminī saṅgaminyau saṅgaminyaḥ
Vocativesaṅgamini saṅgaminyau saṅgaminyaḥ
Accusativesaṅgaminīm saṅgaminyau saṅgaminīḥ
Instrumentalsaṅgaminyā saṅgaminībhyām saṅgaminībhiḥ
Dativesaṅgaminyai saṅgaminībhyām saṅgaminībhyaḥ
Ablativesaṅgaminyāḥ saṅgaminībhyām saṅgaminībhyaḥ
Genitivesaṅgaminyāḥ saṅgaminyoḥ saṅgaminīnām
Locativesaṅgaminyām saṅgaminyoḥ saṅgaminīṣu

Compound saṅgamini - saṅgaminī -

Adverb -saṅgamini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria