Declension table of ?saṅgameśvarasvāmin

Deva

MasculineSingularDualPlural
Nominativesaṅgameśvarasvāmī saṅgameśvarasvāminau saṅgameśvarasvāminaḥ
Vocativesaṅgameśvarasvāmin saṅgameśvarasvāminau saṅgameśvarasvāminaḥ
Accusativesaṅgameśvarasvāminam saṅgameśvarasvāminau saṅgameśvarasvāminaḥ
Instrumentalsaṅgameśvarasvāminā saṅgameśvarasvāmibhyām saṅgameśvarasvāmibhiḥ
Dativesaṅgameśvarasvāmine saṅgameśvarasvāmibhyām saṅgameśvarasvāmibhyaḥ
Ablativesaṅgameśvarasvāminaḥ saṅgameśvarasvāmibhyām saṅgameśvarasvāmibhyaḥ
Genitivesaṅgameśvarasvāminaḥ saṅgameśvarasvāminoḥ saṅgameśvarasvāminām
Locativesaṅgameśvarasvāmini saṅgameśvarasvāminoḥ saṅgameśvarasvāmiṣu

Compound saṅgameśvarasvāmi -

Adverb -saṅgameśvarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria