Declension table of ?saṅgameśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativesaṅgameśvaramāhātmyam saṅgameśvaramāhātmye saṅgameśvaramāhātmyāni
Vocativesaṅgameśvaramāhātmya saṅgameśvaramāhātmye saṅgameśvaramāhātmyāni
Accusativesaṅgameśvaramāhātmyam saṅgameśvaramāhātmye saṅgameśvaramāhātmyāni
Instrumentalsaṅgameśvaramāhātmyena saṅgameśvaramāhātmyābhyām saṅgameśvaramāhātmyaiḥ
Dativesaṅgameśvaramāhātmyāya saṅgameśvaramāhātmyābhyām saṅgameśvaramāhātmyebhyaḥ
Ablativesaṅgameśvaramāhātmyāt saṅgameśvaramāhātmyābhyām saṅgameśvaramāhātmyebhyaḥ
Genitivesaṅgameśvaramāhātmyasya saṅgameśvaramāhātmyayoḥ saṅgameśvaramāhātmyānām
Locativesaṅgameśvaramāhātmye saṅgameśvaramāhātmyayoḥ saṅgameśvaramāhātmyeṣu

Compound saṅgameśvaramāhātmya -

Adverb -saṅgameśvaramāhātmyam -saṅgameśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria