Declension table of saṅgameśvara

Deva

MasculineSingularDualPlural
Nominativesaṅgameśvaraḥ saṅgameśvarau saṅgameśvarāḥ
Vocativesaṅgameśvara saṅgameśvarau saṅgameśvarāḥ
Accusativesaṅgameśvaram saṅgameśvarau saṅgameśvarān
Instrumentalsaṅgameśvareṇa saṅgameśvarābhyām saṅgameśvaraiḥ saṅgameśvarebhiḥ
Dativesaṅgameśvarāya saṅgameśvarābhyām saṅgameśvarebhyaḥ
Ablativesaṅgameśvarāt saṅgameśvarābhyām saṅgameśvarebhyaḥ
Genitivesaṅgameśvarasya saṅgameśvarayoḥ saṅgameśvarāṇām
Locativesaṅgameśvare saṅgameśvarayoḥ saṅgameśvareṣu

Compound saṅgameśvara -

Adverb -saṅgameśvaram -saṅgameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria