Declension table of ?saṅgamasvāmin

Deva

MasculineSingularDualPlural
Nominativesaṅgamasvāmī saṅgamasvāminau saṅgamasvāminaḥ
Vocativesaṅgamasvāmin saṅgamasvāminau saṅgamasvāminaḥ
Accusativesaṅgamasvāminam saṅgamasvāminau saṅgamasvāminaḥ
Instrumentalsaṅgamasvāminā saṅgamasvāmibhyām saṅgamasvāmibhiḥ
Dativesaṅgamasvāmine saṅgamasvāmibhyām saṅgamasvāmibhyaḥ
Ablativesaṅgamasvāminaḥ saṅgamasvāmibhyām saṅgamasvāmibhyaḥ
Genitivesaṅgamasvāminaḥ saṅgamasvāminoḥ saṅgamasvāminām
Locativesaṅgamasvāmini saṅgamasvāminoḥ saṅgamasvāmiṣu

Compound saṅgamasvāmi -

Adverb -saṅgamasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria