Declension table of saṅgamana

Deva

NeuterSingularDualPlural
Nominativesaṅgamanam saṅgamane saṅgamanāni
Vocativesaṅgamana saṅgamane saṅgamanāni
Accusativesaṅgamanam saṅgamane saṅgamanāni
Instrumentalsaṅgamanena saṅgamanābhyām saṅgamanaiḥ
Dativesaṅgamanāya saṅgamanābhyām saṅgamanebhyaḥ
Ablativesaṅgamanāt saṅgamanābhyām saṅgamanebhyaḥ
Genitivesaṅgamanasya saṅgamanayoḥ saṅgamanānām
Locativesaṅgamane saṅgamanayoḥ saṅgamaneṣu

Compound saṅgamana -

Adverb -saṅgamanam -saṅgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria