Declension table of ?saṅgamakā

Deva

FeminineSingularDualPlural
Nominativesaṅgamakā saṅgamake saṅgamakāḥ
Vocativesaṅgamake saṅgamake saṅgamakāḥ
Accusativesaṅgamakām saṅgamake saṅgamakāḥ
Instrumentalsaṅgamakayā saṅgamakābhyām saṅgamakābhiḥ
Dativesaṅgamakāyai saṅgamakābhyām saṅgamakābhyaḥ
Ablativesaṅgamakāyāḥ saṅgamakābhyām saṅgamakābhyaḥ
Genitivesaṅgamakāyāḥ saṅgamakayoḥ saṅgamakānām
Locativesaṅgamakāyām saṅgamakayoḥ saṅgamakāsu

Adverb -saṅgamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria