Declension table of ?saṅgamaka

Deva

MasculineSingularDualPlural
Nominativesaṅgamakaḥ saṅgamakau saṅgamakāḥ
Vocativesaṅgamaka saṅgamakau saṅgamakāḥ
Accusativesaṅgamakam saṅgamakau saṅgamakān
Instrumentalsaṅgamakena saṅgamakābhyām saṅgamakaiḥ saṅgamakebhiḥ
Dativesaṅgamakāya saṅgamakābhyām saṅgamakebhyaḥ
Ablativesaṅgamakāt saṅgamakābhyām saṅgamakebhyaḥ
Genitivesaṅgamakasya saṅgamakayoḥ saṅgamakānām
Locativesaṅgamake saṅgamakayoḥ saṅgamakeṣu

Compound saṅgamaka -

Adverb -saṅgamakam -saṅgamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria