Declension table of ?saṅgāyana

Deva

NeuterSingularDualPlural
Nominativesaṅgāyanam saṅgāyane saṅgāyanāni
Vocativesaṅgāyana saṅgāyane saṅgāyanāni
Accusativesaṅgāyanam saṅgāyane saṅgāyanāni
Instrumentalsaṅgāyanena saṅgāyanābhyām saṅgāyanaiḥ
Dativesaṅgāyanāya saṅgāyanābhyām saṅgāyanebhyaḥ
Ablativesaṅgāyanāt saṅgāyanābhyām saṅgāyanebhyaḥ
Genitivesaṅgāyanasya saṅgāyanayoḥ saṅgāyanānām
Locativesaṅgāyane saṅgāyanayoḥ saṅgāyaneṣu

Compound saṅgāyana -

Adverb -saṅgāyanam -saṅgāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria