Declension table of ?saṅgaṇikā

Deva

FeminineSingularDualPlural
Nominativesaṅgaṇikā saṅgaṇike saṅgaṇikāḥ
Vocativesaṅgaṇike saṅgaṇike saṅgaṇikāḥ
Accusativesaṅgaṇikām saṅgaṇike saṅgaṇikāḥ
Instrumentalsaṅgaṇikayā saṅgaṇikābhyām saṅgaṇikābhiḥ
Dativesaṅgaṇikāyai saṅgaṇikābhyām saṅgaṇikābhyaḥ
Ablativesaṅgaṇikāyāḥ saṅgaṇikābhyām saṅgaṇikābhyaḥ
Genitivesaṅgaṇikāyāḥ saṅgaṇikayoḥ saṅgaṇikānām
Locativesaṅgaṇikāyām saṅgaṇikayoḥ saṅgaṇikāsu

Adverb -saṅgaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria