Declension table of ?saṅgṛhītā

Deva

FeminineSingularDualPlural
Nominativesaṅgṛhītā saṅgṛhīte saṅgṛhītāḥ
Vocativesaṅgṛhīte saṅgṛhīte saṅgṛhītāḥ
Accusativesaṅgṛhītām saṅgṛhīte saṅgṛhītāḥ
Instrumentalsaṅgṛhītayā saṅgṛhītābhyām saṅgṛhītābhiḥ
Dativesaṅgṛhītāyai saṅgṛhītābhyām saṅgṛhītābhyaḥ
Ablativesaṅgṛhītāyāḥ saṅgṛhītābhyām saṅgṛhītābhyaḥ
Genitivesaṅgṛhītāyāḥ saṅgṛhītayoḥ saṅgṛhītānām
Locativesaṅgṛhītāyām saṅgṛhītayoḥ saṅgṛhītāsu

Adverb -saṅgṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria