Declension table of ?saṅgṛhītṛ

Deva

NeuterSingularDualPlural
Nominativesaṅgṛhītṛ saṅgṛhītṛṇī saṅgṛhītṝṇi
Vocativesaṅgṛhītṛ saṅgṛhītṛṇī saṅgṛhītṝṇi
Accusativesaṅgṛhītṛ saṅgṛhītṛṇī saṅgṛhītṝṇi
Instrumentalsaṅgṛhītṛṇā saṅgṛhītṛbhyām saṅgṛhītṛbhiḥ
Dativesaṅgṛhītṛṇe saṅgṛhītṛbhyām saṅgṛhītṛbhyaḥ
Ablativesaṅgṛhītṛṇaḥ saṅgṛhītṛbhyām saṅgṛhītṛbhyaḥ
Genitivesaṅgṛhītṛṇaḥ saṅgṛhītṛṇoḥ saṅgṛhītṝṇām
Locativesaṅgṛhītṛṇi saṅgṛhītṛṇoḥ saṅgṛhītṛṣu

Compound saṅgṛhītṛ -

Adverb -saṅgṛhītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria