Declension table of ?saṅgṛbhita

Deva

NeuterSingularDualPlural
Nominativesaṅgṛbhitam saṅgṛbhite saṅgṛbhitāni
Vocativesaṅgṛbhita saṅgṛbhite saṅgṛbhitāni
Accusativesaṅgṛbhitam saṅgṛbhite saṅgṛbhitāni
Instrumentalsaṅgṛbhitena saṅgṛbhitābhyām saṅgṛbhitaiḥ
Dativesaṅgṛbhitāya saṅgṛbhitābhyām saṅgṛbhitebhyaḥ
Ablativesaṅgṛbhitāt saṅgṛbhitābhyām saṅgṛbhitebhyaḥ
Genitivesaṅgṛbhitasya saṅgṛbhitayoḥ saṅgṛbhitānām
Locativesaṅgṛbhite saṅgṛbhitayoḥ saṅgṛbhiteṣu

Compound saṅgṛbhita -

Adverb -saṅgṛbhitam -saṅgṛbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria