Declension table of ?saṅgṛbhīta

Deva

MasculineSingularDualPlural
Nominativesaṅgṛbhītaḥ saṅgṛbhītau saṅgṛbhītāḥ
Vocativesaṅgṛbhīta saṅgṛbhītau saṅgṛbhītāḥ
Accusativesaṅgṛbhītam saṅgṛbhītau saṅgṛbhītān
Instrumentalsaṅgṛbhītena saṅgṛbhītābhyām saṅgṛbhītaiḥ saṅgṛbhītebhiḥ
Dativesaṅgṛbhītāya saṅgṛbhītābhyām saṅgṛbhītebhyaḥ
Ablativesaṅgṛbhītāt saṅgṛbhītābhyām saṅgṛbhītebhyaḥ
Genitivesaṅgṛbhītasya saṅgṛbhītayoḥ saṅgṛbhītānām
Locativesaṅgṛbhīte saṅgṛbhītayoḥ saṅgṛbhīteṣu

Compound saṅgṛbhīta -

Adverb -saṅgṛbhītam -saṅgṛbhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria