Declension table of ?saṅgṛbhītṛ

Deva

NeuterSingularDualPlural
Nominativesaṅgṛbhītṛ saṅgṛbhītṛṇī saṅgṛbhītṝṇi
Vocativesaṅgṛbhītṛ saṅgṛbhītṛṇī saṅgṛbhītṝṇi
Accusativesaṅgṛbhītṛ saṅgṛbhītṛṇī saṅgṛbhītṝṇi
Instrumentalsaṅgṛbhītṛṇā saṅgṛbhītṛbhyām saṅgṛbhītṛbhiḥ
Dativesaṅgṛbhītṛṇe saṅgṛbhītṛbhyām saṅgṛbhītṛbhyaḥ
Ablativesaṅgṛbhītṛṇaḥ saṅgṛbhītṛbhyām saṅgṛbhītṛbhyaḥ
Genitivesaṅgṛbhītṛṇaḥ saṅgṛbhītṛṇoḥ saṅgṛbhītṝṇām
Locativesaṅgṛbhītṛṇi saṅgṛbhītṛṇoḥ saṅgṛbhītṛṣu

Compound saṅgṛbhītṛ -

Adverb -saṅgṛbhītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria