Declension table of ?sandūṣita

Deva

MasculineSingularDualPlural
Nominativesandūṣitaḥ sandūṣitau sandūṣitāḥ
Vocativesandūṣita sandūṣitau sandūṣitāḥ
Accusativesandūṣitam sandūṣitau sandūṣitān
Instrumentalsandūṣitena sandūṣitābhyām sandūṣitaiḥ sandūṣitebhiḥ
Dativesandūṣitāya sandūṣitābhyām sandūṣitebhyaḥ
Ablativesandūṣitāt sandūṣitābhyām sandūṣitebhyaḥ
Genitivesandūṣitasya sandūṣitayoḥ sandūṣitānām
Locativesandūṣite sandūṣitayoḥ sandūṣiteṣu

Compound sandūṣita -

Adverb -sandūṣitam -sandūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria