Declension table of ?sandūṣaṇakara

Deva

MasculineSingularDualPlural
Nominativesandūṣaṇakaraḥ sandūṣaṇakarau sandūṣaṇakarāḥ
Vocativesandūṣaṇakara sandūṣaṇakarau sandūṣaṇakarāḥ
Accusativesandūṣaṇakaram sandūṣaṇakarau sandūṣaṇakarān
Instrumentalsandūṣaṇakareṇa sandūṣaṇakarābhyām sandūṣaṇakaraiḥ sandūṣaṇakarebhiḥ
Dativesandūṣaṇakarāya sandūṣaṇakarābhyām sandūṣaṇakarebhyaḥ
Ablativesandūṣaṇakarāt sandūṣaṇakarābhyām sandūṣaṇakarebhyaḥ
Genitivesandūṣaṇakarasya sandūṣaṇakarayoḥ sandūṣaṇakarāṇām
Locativesandūṣaṇakare sandūṣaṇakarayoḥ sandūṣaṇakareṣu

Compound sandūṣaṇakara -

Adverb -sandūṣaṇakaram -sandūṣaṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria