Declension table of ?sandūṣaṇā

Deva

FeminineSingularDualPlural
Nominativesandūṣaṇā sandūṣaṇe sandūṣaṇāḥ
Vocativesandūṣaṇe sandūṣaṇe sandūṣaṇāḥ
Accusativesandūṣaṇām sandūṣaṇe sandūṣaṇāḥ
Instrumentalsandūṣaṇayā sandūṣaṇābhyām sandūṣaṇābhiḥ
Dativesandūṣaṇāyai sandūṣaṇābhyām sandūṣaṇābhyaḥ
Ablativesandūṣaṇāyāḥ sandūṣaṇābhyām sandūṣaṇābhyaḥ
Genitivesandūṣaṇāyāḥ sandūṣaṇayoḥ sandūṣaṇānām
Locativesandūṣaṇāyām sandūṣaṇayoḥ sandūṣaṇāsu

Adverb -sandūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria