Declension table of ?sandūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesandūṣaṇam sandūṣaṇe sandūṣaṇāni
Vocativesandūṣaṇa sandūṣaṇe sandūṣaṇāni
Accusativesandūṣaṇam sandūṣaṇe sandūṣaṇāni
Instrumentalsandūṣaṇena sandūṣaṇābhyām sandūṣaṇaiḥ
Dativesandūṣaṇāya sandūṣaṇābhyām sandūṣaṇebhyaḥ
Ablativesandūṣaṇāt sandūṣaṇābhyām sandūṣaṇebhyaḥ
Genitivesandūṣaṇasya sandūṣaṇayoḥ sandūṣaṇānām
Locativesandūṣaṇe sandūṣaṇayoḥ sandūṣaṇeṣu

Compound sandūṣaṇa -

Adverb -sandūṣaṇam -sandūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria