Declension table of ?sandūṣaṇa

Deva

MasculineSingularDualPlural
Nominativesandūṣaṇaḥ sandūṣaṇau sandūṣaṇāḥ
Vocativesandūṣaṇa sandūṣaṇau sandūṣaṇāḥ
Accusativesandūṣaṇam sandūṣaṇau sandūṣaṇān
Instrumentalsandūṣaṇena sandūṣaṇābhyām sandūṣaṇaiḥ sandūṣaṇebhiḥ
Dativesandūṣaṇāya sandūṣaṇābhyām sandūṣaṇebhyaḥ
Ablativesandūṣaṇāt sandūṣaṇābhyām sandūṣaṇebhyaḥ
Genitivesandūṣaṇasya sandūṣaṇayoḥ sandūṣaṇānām
Locativesandūṣaṇe sandūṣaṇayoḥ sandūṣaṇeṣu

Compound sandūṣaṇa -

Adverb -sandūṣaṇam -sandūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria