Declension table of ?sandugdha

Deva

NeuterSingularDualPlural
Nominativesandugdham sandugdhe sandugdhāni
Vocativesandugdha sandugdhe sandugdhāni
Accusativesandugdham sandugdhe sandugdhāni
Instrumentalsandugdhena sandugdhābhyām sandugdhaiḥ
Dativesandugdhāya sandugdhābhyām sandugdhebhyaḥ
Ablativesandugdhāt sandugdhābhyām sandugdhebhyaḥ
Genitivesandugdhasya sandugdhayoḥ sandugdhānām
Locativesandugdhe sandugdhayoḥ sandugdheṣu

Compound sandugdha -

Adverb -sandugdham -sandugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria