Declension table of sanduṣṭa

Deva

MasculineSingularDualPlural
Nominativesanduṣṭaḥ sanduṣṭau sanduṣṭāḥ
Vocativesanduṣṭa sanduṣṭau sanduṣṭāḥ
Accusativesanduṣṭam sanduṣṭau sanduṣṭān
Instrumentalsanduṣṭena sanduṣṭābhyām sanduṣṭaiḥ sanduṣṭebhiḥ
Dativesanduṣṭāya sanduṣṭābhyām sanduṣṭebhyaḥ
Ablativesanduṣṭāt sanduṣṭābhyām sanduṣṭebhyaḥ
Genitivesanduṣṭasya sanduṣṭayoḥ sanduṣṭānām
Locativesanduṣṭe sanduṣṭayoḥ sanduṣṭeṣu

Compound sanduṣṭa -

Adverb -sanduṣṭam -sanduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria