Declension table of ?sandrava

Deva

MasculineSingularDualPlural
Nominativesandravaḥ sandravau sandravāḥ
Vocativesandrava sandravau sandravāḥ
Accusativesandravam sandravau sandravān
Instrumentalsandraveṇa sandravābhyām sandravaiḥ sandravebhiḥ
Dativesandravāya sandravābhyām sandravebhyaḥ
Ablativesandravāt sandravābhyām sandravebhyaḥ
Genitivesandravasya sandravayoḥ sandravāṇām
Locativesandrave sandravayoḥ sandraveṣu

Compound sandrava -

Adverb -sandravam -sandravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria