Declension table of ?sandraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativesandraṣṭṛ sandraṣṭṛṇī sandraṣṭṝṇi
Vocativesandraṣṭṛ sandraṣṭṛṇī sandraṣṭṝṇi
Accusativesandraṣṭṛ sandraṣṭṛṇī sandraṣṭṝṇi
Instrumentalsandraṣṭṛṇā sandraṣṭṛbhyām sandraṣṭṛbhiḥ
Dativesandraṣṭṛṇe sandraṣṭṛbhyām sandraṣṭṛbhyaḥ
Ablativesandraṣṭṛṇaḥ sandraṣṭṛbhyām sandraṣṭṛbhyaḥ
Genitivesandraṣṭṛṇaḥ sandraṣṭṛṇoḥ sandraṣṭṝṇām
Locativesandraṣṭṛṇi sandraṣṭṛṇoḥ sandraṣṭṛṣu

Compound sandraṣṭṛ -

Adverb -sandraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria