Declension table of ?sandraṣṭṛ

Deva

MasculineSingularDualPlural
Nominativesandraṣṭā sandraṣṭārau sandraṣṭāraḥ
Vocativesandraṣṭaḥ sandraṣṭārau sandraṣṭāraḥ
Accusativesandraṣṭāram sandraṣṭārau sandraṣṭṝn
Instrumentalsandraṣṭrā sandraṣṭṛbhyām sandraṣṭṛbhiḥ
Dativesandraṣṭre sandraṣṭṛbhyām sandraṣṭṛbhyaḥ
Ablativesandraṣṭuḥ sandraṣṭṛbhyām sandraṣṭṛbhyaḥ
Genitivesandraṣṭuḥ sandraṣṭroḥ sandraṣṭṝṇām
Locativesandraṣṭari sandraṣṭroḥ sandraṣṭṛṣu

Compound sandraṣṭṛ -

Adverb -sandraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria