Declension table of sandola

Deva

MasculineSingularDualPlural
Nominativesandolaḥ sandolau sandolāḥ
Vocativesandola sandolau sandolāḥ
Accusativesandolam sandolau sandolān
Instrumentalsandolena sandolābhyām sandolaiḥ
Dativesandolāya sandolābhyām sandolebhyaḥ
Ablativesandolāt sandolābhyām sandolebhyaḥ
Genitivesandolasya sandolayoḥ sandolānām
Locativesandole sandolayoḥ sandoleṣu

Compound sandola -

Adverb -sandolam -sandolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria