Declension table of sandoha

Deva

MasculineSingularDualPlural
Nominativesandohaḥ sandohau sandohāḥ
Vocativesandoha sandohau sandohāḥ
Accusativesandoham sandohau sandohān
Instrumentalsandohena sandohābhyām sandohaiḥ sandohebhiḥ
Dativesandohāya sandohābhyām sandohebhyaḥ
Ablativesandohāt sandohābhyām sandohebhyaḥ
Genitivesandohasya sandohayoḥ sandohānām
Locativesandohe sandohayoḥ sandoheṣu

Compound sandoha -

Adverb -sandoham -sandohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria