Declension table of ?sanditā

Deva

FeminineSingularDualPlural
Nominativesanditā sandite sanditāḥ
Vocativesandite sandite sanditāḥ
Accusativesanditām sandite sanditāḥ
Instrumentalsanditayā sanditābhyām sanditābhiḥ
Dativesanditāyai sanditābhyām sanditābhyaḥ
Ablativesanditāyāḥ sanditābhyām sanditābhyaḥ
Genitivesanditāyāḥ sanditayoḥ sanditānām
Locativesanditāyām sanditayoḥ sanditāsu

Adverb -sanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria