Declension table of ?sandita

Deva

NeuterSingularDualPlural
Nominativesanditam sandite sanditāni
Vocativesandita sandite sanditāni
Accusativesanditam sandite sanditāni
Instrumentalsanditena sanditābhyām sanditaiḥ
Dativesanditāya sanditābhyām sanditebhyaḥ
Ablativesanditāt sanditābhyām sanditebhyaḥ
Genitivesanditasya sanditayoḥ sanditānām
Locativesandite sanditayoḥ sanditeṣu

Compound sandita -

Adverb -sanditam -sanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria