Declension table of ?sandīpya

Deva

MasculineSingularDualPlural
Nominativesandīpyaḥ sandīpyau sandīpyāḥ
Vocativesandīpya sandīpyau sandīpyāḥ
Accusativesandīpyam sandīpyau sandīpyān
Instrumentalsandīpyena sandīpyābhyām sandīpyaiḥ sandīpyebhiḥ
Dativesandīpyāya sandīpyābhyām sandīpyebhyaḥ
Ablativesandīpyāt sandīpyābhyām sandīpyebhyaḥ
Genitivesandīpyasya sandīpyayoḥ sandīpyānām
Locativesandīpye sandīpyayoḥ sandīpyeṣu

Compound sandīpya -

Adverb -sandīpyam -sandīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria