Declension table of ?sandīptalocana

Deva

MasculineSingularDualPlural
Nominativesandīptalocanaḥ sandīptalocanau sandīptalocanāḥ
Vocativesandīptalocana sandīptalocanau sandīptalocanāḥ
Accusativesandīptalocanam sandīptalocanau sandīptalocanān
Instrumentalsandīptalocanena sandīptalocanābhyām sandīptalocanaiḥ sandīptalocanebhiḥ
Dativesandīptalocanāya sandīptalocanābhyām sandīptalocanebhyaḥ
Ablativesandīptalocanāt sandīptalocanābhyām sandīptalocanebhyaḥ
Genitivesandīptalocanasya sandīptalocanayoḥ sandīptalocanānām
Locativesandīptalocane sandīptalocanayoḥ sandīptalocaneṣu

Compound sandīptalocana -

Adverb -sandīptalocanam -sandīptalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria