Declension table of ?sandīptā

Deva

FeminineSingularDualPlural
Nominativesandīptā sandīpte sandīptāḥ
Vocativesandīpte sandīpte sandīptāḥ
Accusativesandīptām sandīpte sandīptāḥ
Instrumentalsandīptayā sandīptābhyām sandīptābhiḥ
Dativesandīptāyai sandīptābhyām sandīptābhyaḥ
Ablativesandīptāyāḥ sandīptābhyām sandīptābhyaḥ
Genitivesandīptāyāḥ sandīptayoḥ sandīptānām
Locativesandīptāyām sandīptayoḥ sandīptāsu

Adverb -sandīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria