Declension table of sandīpta

Deva

MasculineSingularDualPlural
Nominativesandīptaḥ sandīptau sandīptāḥ
Vocativesandīpta sandīptau sandīptāḥ
Accusativesandīptam sandīptau sandīptān
Instrumentalsandīptena sandīptābhyām sandīptaiḥ
Dativesandīptāya sandīptābhyām sandīptebhyaḥ
Ablativesandīptāt sandīptābhyām sandīptebhyaḥ
Genitivesandīptasya sandīptayoḥ sandīptānām
Locativesandīpte sandīptayoḥ sandīpteṣu

Compound sandīpta -

Adverb -sandīptam -sandīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria